वांछित मन्त्र चुनें

वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

varethe agnim ātapo vadate valgv atraye | anti ṣad bhūtu vām avaḥ ||

पद पाठ

वरे॑थे । अ॒ग्निम् । आ॒ऽतपः॑ । वद॑ते । व॒ल्गु । अत्र॑ये । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.८

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:8 | अष्टक:6» अध्याय:5» वर्ग:19» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

फिर उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - हे महाराज तथा अमात्य ! (यद्) जिस कारण इस समय आपकी स्थिति का ज्ञान हम लोगों को नहीं है, अतः (अद्य) आज आप दोनों (कर्हि+कर्हि+चित्) कहीं-कहीं होवें, वहाँ से आकर (इमम्) हमारी इस (हवम्) प्रार्थना को (शुश्रूयातम्) पुनः-पुनः सुनें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - हे अश्विनौ ! यद्=यस्मात् स्थितिरस्माभिरिदानीं न ज्ञायते। अतः। अद्य+कर्हि=कस्मिंश्चित् स्थाने। कर्हि=कस्मिंश्चित् स्थाने। द्विरुक्तिर्दृढार्था। भवतम्। तस्मादागत्या। अस्माकम् इमं+हवं=प्रार्थनाम्। शुश्रूयातम्=पुनः पुनः शृणुतम्। शिष्टमुक्तम् ॥५॥